A 337-7 Śivārahasya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 337/7
Title: Śivārahasya
Dimensions: 25 x 10.5 cm x 143 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/63
Remarks:


Reel No. A 337-7 Inventory No. 66592

Title Śivarahasya

Subject Mahātmya

Language Sanskrit

Text Features importance of śiva, kāśī

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, damage

Size 26.5 x 12.0 cm

Folios 143

Lines per Folio 9–10

Foliation figures on upper left-hand and lower right-hand margin of the verso, beneath the title: śivaraha / śivara. sya and rāmaḥ

Scribe Harikeśa Śarmā

Date of Copying ŚS 1562

Place of Deposit NAK

Accession No. 1/63

Manuscript Features

Excerpts

Beginning

|| || śrīḍhuṃḍhirājāya namaḥ || ||

+++ ucūḥ ||

+vedārthatatvajña (!) śivadhyānaparāyaṇa ||

+(2)ktyupāyaṃ va+

kaḥ sevyaḥ + japyo manuḥ sadā |

sthatavya (3) kutra vā nityaṃ ++++++++

sūta uvāca || ||

dhanyān ma(nyā)mahe nūnam ananyaśara(4)ṇān munīn ||(fol. 1v1–4)

End

aśaktaiḥ paṃgubhir vṛddhair idaṃ māhātmyam anvahaṃ |

(8)kāśyanyadeśe sthitvā pi paṭhanīyaṃ prayatnataḥ |

ye janma duḥkhādivināśakaṃ sadā

śṛṇvaṃti māhā(9)tmyam idaṃ manoharaṃ |

te śaṃkarasyāti hitāḥ śivārcakāḥ

śivaika devāḥ śiva sammatās sadā ||

(10)saṃsāra dāvānaladahyamānaiḥ

kāśīsudhābdhiḥ suravṛṃdasevyaḥ ||

sevyo hi sarvair api sarvadā yaṃ

pāpā(11)panutyai tanu duḥkhaśāṃtyai || (fol. 143r7–11)

Colophon

iti śrīśivarahasye saptamyāṃśe kāśīmāhātmye dvādaśodhyāyaḥ || (12) || 12 || || śrīśāke 1562 samaye phālgunavadi 5 guruvāsare hasta nakṣatre pustakaṃ samāptāḥ | (!) (13) likhitaṃ harikeśa śarmaṇā || || śubham astu || || bhavānīśaṃkarābhyāṃ namaḥ || || śubhaṃ || (fol. 143r11–13)

Microfilm Details

Reel No. A 337/7

Date of Filming 01-05-1972

Exposures 44

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 24-06-2005

Bibliography